Śiva Saṃhitā
शिव संहिता
भाषाकासहिता (diálogo celestial)
चतुर्थः पटलः(caturthaḥ paṭalaḥ)
Cuarta parte (versos 105 a 111)
10. Śakticālana
अथ शक्तिचालनमुद्रा।
atha śakticālanamudrā |
4.105
आधारकमले सुप्तां चालयेत्कुण्डलीं दृढम् ।
अपानवायुमारुह्य बलादाकृष्य बुद्धिमान्।
ādhārakamale suptāṃ cālayetkuṇḍalīṃ dṛḍham /
apānavāyumāruhya balādākṛṣya buddhimān //4//105//
El yogi sabio debe agitar profundamente a kuṇḍalinī, que duerme en el ādhāra lotus, y forzarla hacia arriba levantando el viento de apana.
4.106
शक्तिचालनमेनं हि प्रत्यहं यः समाचरेत् ।
आयुर्वृद्धिर्भवेत्तस्य रोगाणां च विनाशनम्॥ ४॥ १०६॥
śakticālanamenaṃ hipratyahaṃyaḥsamācaret /
āyurvṛddhirbhavettasya rogāṇāṃ ca vināśanam //4//106//
La vida del yogui que practica este śakticālana cada día prolonga su vida (āyur) y sus enfermedades son destruidas.
4.107
विहाय निद्रा भुजगी स्वयमूर्ध्वे भवेत्खलु।
तस्मादभ्यासनं कार्यं योगिना सिद्धमिच्छता॥ ४॥ १०७॥
vihāya nidrā bhujagī svayamūrdhve bhavetkhalu /
tasmādabhyāsanaṃ kāryaṃ yoginā siddhamicchatā //4//107//
Sacudiendola de su sueño, la serpiente se levanta automáticamente, por eso el yogui deseoso de perfección debiera llevar a cabo esta práctica.
4.108, 109, 110
यः करोति सदाभ्यासं शक्तिचालनमुत्तमम्।
येन विग्रहसिद्धिः स्यादणिमादिगुणप्रदा ॥४॥१०८॥
गुरूपदेशविधिना तस्य मृत्युभयं कुतः ।
मुहूर्तद्वयपर्यन्तं विधिना शक्तिचालनम्॥ ४॥ १०९॥
यः करोति प्रयत्नेन तस्य सिद्धिरदूरतः।
युक्तासनेन कर्तव्यं योगिभिः शक्तिचालनम्॥ ४॥ ५७॥
yaḥ karoti sadābhyāsaṃ śakticālanamuttamam /
yena vigrahasiddhiḥ syādaṇimādiguṇapradā //4//108//
gurūpadeśavidhinā tasya mṛtyubhayaṃ kutaḥ /
muhūrtadvayaparyantaṃ vidhinā śakticālanam //4//109//
yaḥ karoti prayatnena tasya siddhiradūrataḥ /
yuktāsanena kartavyaṃ yogibhiḥ śakticālanam //4//110//
Para el yogui que constantemente practica según las instrucciones de su guru, la sublime śakticālana que produce la perfección del cuerpo y otorga el poder de volverse infinitesimal y así sucesivamente, no hay temor a la muerte. Para el yogui que se esfuerza practicando śakticālana según las reglas durante dos muhurtas, la perfección está cerca; Los yoguis deben practicar śakticālana convenientemente (yuktāsanena).
4.111
एतत्तुमुद्रादशकं न भूतं न भविष्यति।
एकैकाभ्यासने सिद्धिः सिद्धो भवति नान्यथा॥ ४॥ १११॥
etattumudrādaśakaṃ na bhūtaṃ na bhaviṣyati /
ekaikābhyāsane siddhiḥ siddho bhavati nānyathā // 4 // 111 //
Nunca hubo diez mudrās como éstas ni las habrá nunca. La perfección surge cuando se domina la práctica de cada una de ellas. Lo contrario no sucede.
इति श्रीशिवसंहितायां योगशास्वे ईश्वरपार्वतिसवादे चतुर्थः पटलः॥४॥
iti śrīśivasaṃhitāyāṃyogaśāsveīśvarapārvatisavādecaturthaḥpaṭalaḥ //
Así termina el cuarto capítulo de la Śivasaṃhitā, glorioso un tratado sobre el Yoga en la forma de diálogo entre el Señor y Parvati.
Śiva Saṃhitā: índice de los versos del texto
1ra parte:
2da parte:
3ra parte:
4ta parte:
5ta parte: